prathamaḥ samādhipādaḥ .

atha yogānuśāsanamḥ .. 1..

yogaścittavṛttinirodhaḥ .. 2..

tadā draṣṭuḥ svarūpe'vasthānamḥ .. 3..

vṛttisārūpyamḥ itaratra .. 4..

vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ .. 5..

pramāṇaviparyayavikalpanidrāsmṛtayaḥ .. 6..

pratyakśānumānāgamāḥ pramāṇāni .. 7..

viparyayo mithyājñānamḥ atadrūpapratiṣṭhamḥ .. 8..

śabdajñānānupātī vastuśūnyo vikalpaḥ .. 9..

abhāvapratyayālambanā vṛttirnidrā .. 10..

anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ .. 11..

abhyāsavairāgyābhyāṃ tannirodhaḥ .. 12..

tatra sthitau yatno'bhyāsaḥ .. 13..

sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ .. 14..

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyamḥ .. 15..

tatparaṃ puruṣakhyāterguṇavaitṛṣṇyamḥ .. 16..

vitarkavicārānandāsmitārūpānugamātḥ saṃprajñātaḥ .. 17..

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ .. 18..

bhavapratyayo videhaprakṛtilayānāmḥ .. 19..

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣāmḥ .. 20..

tīvrasaṃvegānāmḥ āsannaḥ .. 21..

mṛdumadhyādhimātratvātḥ tato'pi viśeṣaḥ .. 22..

īśvarapraṇidhānādḥ vā .. 23..

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ .. 24..

tatra niratiśayaṃ sarvajñtvabījamḥ .. 25..

sa pūrveṣāmḥ api guruḥ kālenānavacchedātḥ .. 26..

tasya vācakaḥ praṇavaḥ .. 27..

tajjapastadarthabhāvanamḥ .. 28..

tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca .. 29..

vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvā

ni cittavikśepāste'ntarāyāḥ .. 30..

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikśepasahabhuvaḥ .. 31..

tatpratiṣedhārthamḥ ekatattvābhyāsaḥ .. 32..

maitrīkaruṇāmuditopekśaṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ

bhāvanātaścittaprasādanamḥ .. 33..

pracchardanavidhāraṇābhyāṃ vā prāṇasya .. 34..

viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī .. 35..

viśokā vā jyotiṣmatī .. 36..

vītarāgaviṣayaṃ vā cittamḥ .. 37..

svapnanidrājñānālambanaṃ vā .. 38..

yathābhimatadhyānādḥ vā .. 39..

paramāṇu paramamahattvānto'sya vaśīkāraḥ .. 40..

kśīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu

tatsthatadañjanatāsamāpattiḥ .. 41..

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ .. 42..

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā .. 43..

etayaiva savicārā nirvicārā ca sūkśmaviṣayā vyākhyātā .. 44..

sūkśmaviṣayatvaṃ cāliṅgaparyavasānamḥ .. 45..

tā eva sabījaḥ samādhiḥ .. 46..

nirvicāravaiśāradye'dhyātmaprasādaḥ .. 47..

rtaṃbharā tatra prajñā .. 48..

śrutānumānaprajñābhyāmḥ anyaviṣayā viśeṣārthatvātḥ .. 49..

tajjaḥ saṃskāro nyasaṃskārapratibandhī .. 50..

tasyāpi nirodhe sarvanirodhānḥ nirbījaḥ samādhiḥ .. 51..

iti patañjaliviracite yogasūtre prathamaḥ samādhipādaḥ .

dvitīyaḥ sādhanapādaḥ .

tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ .. 1..

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca .. 2..

avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ .. 3..

avidyā kśetramḥ uttareṣāṃ prasuptatanuvicchinnodārāṇāmḥ .. 4..

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā .. 5..

dṛgdarśanaśaktyorekātmatevāsmitā .. 6..

sukhānuśayī rāgaḥ .. 7..

duḥkhānuśayī dveṣaḥ .. 8..

svarasavāhī viduṣo'pi tathārūḍho bhiniveśaḥ .. 9..

te pratiprasavaheyāḥ sūkśmāḥ .. 10..

dhyānaheyāstadvṛttayaḥ .. 11..

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ .. 12..

sati mūle tadvipāko jātyāyurbhogāḥ .. 13..

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvātḥ .. 14..

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhāc ca duḥkhamḥ eva sarvaṃ vivekinaḥ

.. 15..

heyaṃ duḥkhamḥ anāgatamḥ .. 16..

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ .. 17..

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyamḥ .. 18..

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi .. 19..

draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ .. 20..

tadartha eva dṛśyasyātmā .. 21..

kṛtārthaṃ prati naṣṭamḥ apyanaṣṭaṃ tadanyasādhāraṇatvātḥ .. 22..

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ .. 23..

tasya heturavidyā .. 24..

tadabhāvātḥ saṃyogābhāvo hānaṃ. tadḥdṛśeḥ kaivalyamḥ .. 25..

vivekakhyātiraviplavā hānopāyaḥ .. 26..

tasya saptadhā prāntabhūmiḥ prajñā .. 27..

yogāṅgānuṣṭhānādḥ aśuddhikśaye jñānadīptirā vivekakhyāteḥ .. 28..

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāva aṅgāni .. 29..

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ .. 30..

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratamḥ .. 31..

śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ .. 32..

vitarkabādhane pratipakśabhāvanamḥ .. 33..

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakāmṛdumadhyādhimātrā

duḥkhājñānānantaphalā iti pratipakśabhāvanamḥ .. 34..

ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ .. 35..

satyapratiṣṭhāyāṃ kriyāphalāśrayatvamḥ .. 36..

asteyapratiṣṭhāyāṃ sarvaratnopasthānamḥ .. 37..

brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ .. 38..

aparigrahasthairye janmakathaṃtāsaṃbodhaḥ .. 39..

śaucātḥ svāṅgajugupsā parairasaṃsargaḥ .. 40..

sattvaśuddhisaumanasyaikāgrḥyendriyajayātmadarśanayogyatvānica .. 41..

saṃtoṣādḥ anuttamaḥ sukhalābhaḥ .. 42..

kāyendriyasiddhiraśuddhikśayātḥ tapasaḥ .. 43..

svādhyāyādḥ iṣṭadevatāsaṃprayogaḥ .. 44..

samādhisiddhirīśvarapraṇidhānātḥ .. 45..

sthirasukhamḥ āsanamḥ .. 46..

prayatnaśaithilyānantasamāpattibhyāmḥ .. 47..

tato dvandvānabhighātaḥ .. 48..

tasminḥ sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ .. 49..

bāhyābhyantarastambhavṛttiḥ deśakālasaṃkhyābhiḥ

paridṛṣṭo dīrghasūkśmaḥ .. 50..

bāhyābhyantaraviṣayākśepī caturthaḥ .. 51..

tataḥ kśīyate prakāśāvaraṇamḥ .. 52..

dhāraṇāsu ca yogyatā manasaḥ .. 53..

svasvaviṣayāsaṃprayoge cittasya svarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ..

54..

tataḥ paramā vaśyatendriyāṇāmḥ .. 55..

iti patañjaliviracite yogasūtre dvitīyaḥ sādhanapādaḥ .

tṛtīyaḥ vibhūtipādaḥ .

deśabandhaścittasya dhāraṇā .. 1..

tatra pratyayaikatānatā dhyānamḥ .. 2..

tadḥ evārthamātranirbhāsaṃ svarūpaśūnyamḥ iva samādhiḥ .. 3..

trayamḥ ekatra saṃyamaḥ .. 4..

tajjayātḥ prajñā''lokaḥ .. 5..

tasya bhūmiṣu viniyogaḥ .. 6..

trayamḥ antaraṅgaṃ pūrvebhyaḥ .. 7..

tadḥ api bahiraṅgaṃ nirbījasya .. 8..

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau

nirodhakśaṇacittānvayo nirodhapariṇāmaḥ .. 9..

tasya praśāntavāhitā saṃskārātḥ .. 10..

sarvārthataikāgratayoḥ kśayodayau cittasya samādhipariṇāmaḥ .. 11..

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ .. 12..

etena bhūtendriyeṣu dharmalakśaṇāvasthāpariṇāmā vyākhyātāḥ .. 13..

śāntoditāvyapadeśyadharmānupātī dharmī .. 14..

kramānyatvaṃ pariṇāmānyatve hetuḥ .. 15..

pariṇāmatrayasaṃyamādḥ atītānāgatajñānamḥ .. 16..

śabdārthapratyayānāmḥ itaretarādhyāsātḥ saṃkaraḥ. tatpravibhāgasaṃyamātḥ

sarvabhūtarutajñānamḥ .. 17..

saṃskārasākśatkaraṇātḥ pūrvajātijñānamḥ .. 18..

pratyayasya paracittajñānamḥ .. 19..

na ca tatḥ sālambanaṃ tasyāviṣayībhūtatvātḥ .. 20..

kāyarūpasaṃyamātḥ tadgrāhyaśaktistambhe cakśuḥprakāśāsaṃprayoge'ntardhānamḥ ..

21..

etena śabdādyantardhānamuktamḥ .. 22..

sopakramaṃ nirupakramaṃ ca karma. tatsaṃyamādḥ aparāntajñānam ariṣṭebhyo vā ..

23 ..

maitryādiṣu balāni .. 24..

baleṣu hastibalādīni .. 25..

pravṛttyālokanyāsātḥ sūkśmavyavahitaviprakṛṣṭajñānamḥ .. 26..

bhuvanajñānaṃ sūrye saṃyamātḥ .. 27..

candre tārāvyūhajñānamḥ .. 28..

dhruve tadgatijñānamḥ .. 29..

nābhicakre kāyavyūhajñānamḥ .. 30..

kaṇṭhakūpe kśutpipāsānivṛttiḥ .. 31..

kūrmanāḍyāṃ sthairyamḥ .. 32..

mūrdhajyotiṣi siddhadarśanamḥ .. 33..

prātibhādḥ vā sarvamḥ .. 34..

hṛdaye cittasaṃvitḥ .. 35..

sattvapuruṣayoratyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātḥ

svārthasaṃyamātḥ puruṣajñānamḥ .. 36..

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante .. 37..

te samādhāv upasargā. vyutthāne siddhayaḥ .. 38..

bandhakāraṇaśaithilyātḥ pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ .. 39

..

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca .. 40..

samānajayātḥ prajvalanamḥ .. 41..

śrotrākāśayoḥ saṃbandhasaṃyamādḥ divyaṃ śrotramḥ .. 42..

kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteścākāśagamanamḥ .. 43..

bahirakalpitā vṛttirmahāvidehā. tataḥ prakāśāvaraṇakśayaḥ .. 44..

sthūlasvarūpasūkśmānvayārthavattvasaṃyamādḥbhūtajayaḥ .. 45..

tato'ṇimādiprādurbhāvaḥ kāyasaṃpatḥ taddharmānabhighātaśca .. 46..

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpatḥ .. 47..

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādḥ indriyajayaḥ .. 48..

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca .. 49..

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca ..

50..

tadvairāgyādapi doṣabījakśaye kaivalyamḥ .. 51..

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaḥ aniṣṭaprasaṅgātḥ .. 52..

kśaṇatatkramayoḥ saṃyamādavivekajaṃ jñānamḥ .. 53..

jātilakśaṇadeśairanyatā'navacchedātḥ tulyayostataḥ pratipattiḥ .. 54..

tārakaṃ sarvaviṣayaṃ sarvathāviṣayamḥ akramaṃ ceti vivekajaṃ jñānamḥ .. 55..

sattvapuruṣayoḥ śuddhisāmye kaivalyamḥ iti .. 56..

iti patañjaliviracite yogasūtre tṛtīyo vibhūtipādaḥ

caturthaḥ kaivalyapādaḥ .

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ .. 1..

jātyantarapariṇāmaḥ prakṛtyāpūrātḥ .. 2..

nimittamḥ aprayojakaṃ prakṛtīnāṃ. varaṇabhedastu tataḥ kśetrikavatḥ .. 3..

nirmāṇacittānyasmitāmātrātḥ .. 4..

pravṛttibhede prayojakaṃ cittamḥ ekamḥ anekeṣāmḥ .. 5..

tatra dhyānajamḥ anāśayamḥ .. 6..

karmāśuklākṛṣṇaṃ yoginaḥ trividhamḥ itareṣāmḥ .. 7..

tatastadvipākānuguṇānāmḥ evābhivyaktirvāsanānāmḥ .. 8..

jātideśakālavyavahitānāmḥ apyānantaryaṃ smṛtisaṃskārayoḥ ekarūpatvātḥ .. 9..

tāsāmḥ anāditvaṃ cāśiṣo nityatvātḥ .. 10..

hetuphalāśrayālambanaiḥ saṃgṛhītatvādḥ eṣāmḥ abhāve tadabhāvaḥ .. 11..

atītānāgataṃ svarūpato'styadhvabhedādḥ dharmāṇāmḥ .. 12..

te vyaktasūkśmā guṇātmānaḥ .. 13..

pariṇāmaikatvādḥ vastutattvamḥ .. 14..

vastusāmye cittabhedātḥ tayorvibhaktaḥ panthāḥ .. 15..

na caikacittatantraṃ vastu tadḥ apramāṇakaṃ tadā kiṃ syātḥ .. 16..

taduparāgāpekśatvātḥ cittasya vastu jñātājñātamḥ .. 17..

sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvātḥ .. 18..

na tatḥ svābhāsaṃdṛśyatvātḥ .. 19..

ekasamaye cobhayānavadhāraṇamḥ .. 20..

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṃkaraśca .. 21..

citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanamḥ .. 22..

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārthamḥ .. 23..

tadasaṃkhyeyavāsanācitramḥ api parārthaṃ saṃhatyakāritvātḥ .. 24..

viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ .. 25..

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittamḥ .. 26..

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ .. 27..

hānamḥ eṣāṃ kleśavaduktamḥ .. 28..

prasaṃkhyāne'pyakusīdasya sarvathāvivekakhyāterdharmameghaḥ samādhiḥ .. 29..

tataḥ kleśakarmanivṛttiḥ .. 30..

tadā sarvāvaraṇamalāpetasya jñānasyā'nantyājjñeyamḥ alpamḥ .. 31..

tataḥ kṛtārthānāṃ pariṇāmakramaparisamāptirguṇānāmḥ .. 32..

kśaṇapratiyogī pariṇāmāparāntanirgṛāhyaḥ kramaḥ .. 33..

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā

citiśaktireti .. 34..

iti patañjaliviracite yogasūtre caturthaḥ kaivalyapādaḥ .

.. iti pātañjalayogasūtrāṇi ..